Myfayth

Sri Lakshmi Suktam – Om Hiranya Varnam (श्री लक्ष्मी सुक्तम् – ॐ हिरण्यवर्णां हरिणींसुवर्णरजतस्रजाम्)

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam ।

Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥1॥
READ MOREPlayback speed1x Normal00:00/02:22Skip
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।

Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ॥2॥

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim ।

Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ॥3॥

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim ।

Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ॥4॥

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam ।

Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ॥5॥

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah ।

Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ॥6॥

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha ।

Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ॥7॥

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham ।

Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ॥8॥

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim ।

Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ॥9॥

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi ।

Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ॥10॥

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama ।

Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ॥11॥

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe ।

Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ॥12॥

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim ।

Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥13॥

Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim ।

Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥14॥

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।

Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ॥15॥

Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham ।

Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ॥16॥

Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave ।

Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy-Aham ॥17॥

Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane ।

Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ॥18॥

Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham ।

Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ॥19॥

Vainateya Somam Piba Somam Pibatu Vrtrahaa ।

Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥21॥

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh ।

Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ॥20॥

Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih ।

Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ॥22॥

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah ।

Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ॥23॥

Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi ।

Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ॥24॥

Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii ।

Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ॥25॥

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih ।

Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ॥26॥

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim ।

Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ॥27॥

Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam ।

Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ॥28॥

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii ।

Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ॥29॥

Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam ।

Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ॥30॥

Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike ।

Sharannye Try-Ambake Devi Naaraayanni Namostu Te ॥

Naaraayanni Namostu Te ॥ Naaraayanni Namostu Te ॥31॥

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe ।

Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ॥32॥

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam ।

Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ॥33॥

Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।

Tan[t]-No Lakssmiih Pracodayaat ॥34॥

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate ।

Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ॥35॥

Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah ।

Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ॥36॥

Ya Evam Veda ।

Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।

Tanno Lakssmiih Pracodayaat

Om Shaantih Shaantih Shaantih ॥37॥

Leave a Comment

Your email address will not be published. Required fields are marked *

"C_uayWxzLUUC4": { "on": "visible", "vars": { "event_name": "conversion", "transaction_id": "", "send_to": ["AW-11228319016/iWhqCKbb_a4YEKiaiuop"] } }
Scroll to Top