Myfayth

बिल्वाष्टोत्तरशतनामस्तोत्रम् (Bilva Ashtottara Shatnam Stotram)

अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।

तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥

सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।

सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥ ३॥

नागाधिराजवलयं नागहारेण भूषितम् ।

नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥ ४॥

अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।

चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ५॥

त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।

विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥ ६॥

त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।

चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ७॥

गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।

कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥ ८॥

शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।

सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥ ९॥

सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।

वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥ १०॥

शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।

हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥ ११॥

अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।

ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥ १२॥

हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।

अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥ १३॥

पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।

नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥ १४॥

सुराश्रयं विषहरं वर्मिणं च वरूधिनम्

महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥ १५॥

कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।

तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥ १६॥

दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।

अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥ १७॥

नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।

महापापसंहारं एकबिल्वं शिवार्पणम् ॥ १८॥

चूडामणीकृतविभुं वलयीकृतवासुकिम् ।

कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥ १९॥

कर्पूरकुन्दधवलं नरकार्णवतारकम् ।c

करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥ २०॥

महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।

महापापहरं देवं एकबिल्वं शिवार्पणम् ॥ २१॥

भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।

वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥ २२॥

फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।

नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥ २३॥

कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।

वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥ २४॥

सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।

मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥ २५॥

दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।

मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥ २६॥

सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।

निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥ २७॥

सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।

सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥ २८॥

सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।

सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ २९॥

मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।

कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥ ३०॥

तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।

भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ ३१॥

स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।

नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥ ३२॥

मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।

फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥ ३३॥

निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।

तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ ३४॥

सर्वलोकैकपितरं सर्वलोकैकमातरम् ।

सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥ ३५॥

चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।

नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥ ३६॥

रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।

नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ ३७॥

दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।

नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ ३८॥

रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।

भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ ३९॥

वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।

पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥ ४०॥

सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।

सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥ ४१॥

नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।

विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ ४२॥

अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।

धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ ४३॥

गौरीविलाससदनं जीवजीवपितामहम् ।

कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥ ४४॥

सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।

दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥ ४५॥

सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।

अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥ ४६॥

सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।

सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ ४७॥

जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।

जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥ ४८॥

विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।

वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ ४९॥

गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।

जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥ ५०॥

त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।

दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥ ५१॥

कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।

कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥ ५२॥

कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।

शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ ५३॥

जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।

पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥ ५४॥

सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।

ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥ ५५॥

मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।

बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ ५६॥

महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।

सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥

बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।

परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५८॥

युगाकारं युगाधीशं युगकृद्युगनाशनम् ।

परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५९॥

धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।

कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ ६०॥

सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।

योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥ ६१॥

उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।

भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥ ६२॥

विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।

विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥ ६३॥

कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।

ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥ ६४॥

लावण्यमधुराकारं करुणारसवारधिम् ।

भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥ ६५॥

जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।

कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ ६६॥

शिवं शान्तं उमानाथं महाध्यानपरायणम् ।

ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६७॥

वासुक्युरगहारं च लोकानुग्रहकारणम् ।

ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६८॥

शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् ।

शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥ ६९॥

शरणागतदीनार्तपरित्राणपरायणम् ।

गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥

भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् ।

करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥ ७१॥

क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।

व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥ ७२॥

भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।

हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥ ७३॥

दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।

हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ ७४॥

महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।

वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ ७५॥

स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् ।

जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ ७६॥

रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।

रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥ ७७॥

फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् ।

दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥ ७८॥

नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।

मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ ७९॥

मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।

सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८०॥

निधनेशं धनाधीशं अपमृत्युविनाशनम् ।

लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥ ८१॥

भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।

कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥ ८२॥

घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।

कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥ ८३॥

मातङ्गचर्मवसनं विराड्रूपविदारकम् ।

विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥ ८४॥

यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।

यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ ८५॥

कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।

योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८६॥

महोन्नतमहाकायं महोदरमहाभुजम् ।

महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥ ८७॥

सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।

महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥ ८८॥

समस्तजगदाधारं समस्तगुणसागरम् ।

सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥

माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।

दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥ ९०॥

तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।

प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥ ९१॥

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ९२॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ९३॥

तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।

पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥ ९४॥

अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।

मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ९५॥

सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।

साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९६॥

दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।

सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥ ९७॥

चतुर्वेदसहस्राणि भारतादिपुराणकम् ।

साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९८॥

सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।

तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥ ९९॥

अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।

अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥ १००॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ १०१॥

अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।

त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥ १०२॥

दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् ।

सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०३॥

पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।

अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥ १०४॥

विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।

तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥ १०५॥

त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् ।

जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥ १०६॥

अनेकदानफलदं अनन्तसुकृतादिकम् ।

तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०७॥

त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।

भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥ १०८॥

उमयासहितं देवं सवाहनगणं शिवम् ।

भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ १०९॥

सालग्रामसहस्राणि विप्राणां शतकोटिकम् ।

यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ११०॥

अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् ।

तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ १११॥

अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।

मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥ ११२॥

एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् ।

महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ ११३॥

एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् ।

द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् ।

त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् ।

अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ ११४॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।

लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ ११५॥

कोटिजन्मकृतं पापं अर्चनेन विनश्यति ।

सप्तजन्मकृतं पापं श्रवणेन विनश्यति ।

जन्मान्तरकृतं पापं पठनेन विनश्यति ।

दिवारात्रकृतं पापं दर्शनेन विनश्यति ।

क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति ।

पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ॥ ११६॥

इति बिल्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

"C_uayWxzLUUC4": { "on": "visible", "vars": { "event_name": "conversion", "transaction_id": "", "send_to": ["AW-11228319016/iWhqCKbb_a4YEKiaiuop"] } }
Scroll to Top