Myfayth

श्री विघ्ननिवारक सिद्धिविनायक स्तोत्रम् (Shri Siddhivinayak Stotram)

विघ्नेश विघ्नचयखण्डननामधेय

श्रीशंकरात्मज सुराधिपवन्द्यपाद ।

दुर्गामहाव्रतफलाखिलमंगलात्मन्

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥1॥
READ MOREPlayback speed1x Normal00:00/02:22Skip
सत्पद्मरागमणिवर्णशरीरकान्ति:

श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्री: ।

दक्षस्तने वलयितातिमनोज्ञशुण्डो

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥2॥

पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि-

र्दोर्भिश्च शोणकुसुमस्त्रगुमांगजात: ।

सिन्दूरशोभितललाटविधुप्रकाशो

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥3॥

कार्येषु विघ्नचयभीतविरंचिमुख्यै:

सम्पूजित: सुरवरैरपि मोदकाद्यै: ।

सर्वेषु च प्रथममेव सुरेषु पूज्यो

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥4॥

शीघ्रांचनस्खलनतुंगरवोर्ध्वकण्ठ-

स्थूलेन्दुरुद्रगणहासितदेवसंघ: ।

शूर्पश्रुतिश्च पृथुवर्तुलतुंगतुन्दो

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥5॥

यज्ञोपवीतपदलम्भितनागराजो

मासादिपुण्यददृशीकृतऋक्षराज: ।

भक्ताभयप्रद दयालय विघ्नराज

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥6॥

सद्रत्नसारततिराजितसत्किरीट:

कौसुम्भचारुवसनद्वय ऊर्जितश्री:।

सर्वत्र मंगलकरस्मरणप्रतापो

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥7॥

देवान्तकाद्यसुरभीतसुरार्तिहर्ता

विज्ञानबोधनवरेण तमोsपहर्ता ।

आनन्दितत्रिभुवनेश कुमारबन्धो

विघ्नं ममापहर सिद्धिविनायक त्वम् ॥8॥

॥इति श्रीमुद्गलपुराणे विघ्ननिवारकं श्रीसिद्धिविनायकस्तोत्रं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top