Myfayth

हनुमान द्वादश नाम स्तोत्रम – मंत्र (Hanuman Dwadash Naam Stotram)

॥ श्री हनुमानद्वादशनाम स्तोत्र ॥

हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।

रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥

उदधिक्रमणश्चैव सीताशोकविनाशन:।

लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥

एवं द्वादश नामानि कपीन्द्रस्य महात्मन: ।

स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥

तस्य सर्वभयं नास्ति रणे च विजयी भेवत् ।

राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥

हनुमानजी के 12 नाम:

1- हनुमान

2 – अंजनिपुत्र

3 – वायुपुत्र

4 – महाबल

5 – रामेष्ट

6 – फाल्गुनसखा

7 – पिंगाक्ष

8 – अमितविक्रम

9 – उदधिक्रमण

10 – सीताशोकविनाशन

11 – लक्ष्मणप्राणदाता

12 – दशग्रीवस्य दर्पहा

हनुमान चालीसा | श्री हनुमान आरती | संकटमोचन अष्टक | बालाजी आरती | श्री राम स्तुति

◉ श्री हनुमंत लाल की पूजा आराधना में हनुमान चालीसा, बजरंग बाण और संकटमोचन अष्टक का पाठ बहुत ही प्रमुख माने जाते हैं।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top